Declension table of ?uparūḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uparūḍhaḥ | uparūḍhau | uparūḍhāḥ |
Vocative | uparūḍha | uparūḍhau | uparūḍhāḥ |
Accusative | uparūḍham | uparūḍhau | uparūḍhān |
Instrumental | uparūḍhena | uparūḍhābhyām | uparūḍhaiḥ uparūḍhebhiḥ |
Dative | uparūḍhāya | uparūḍhābhyām | uparūḍhebhyaḥ |
Ablative | uparūḍhāt | uparūḍhābhyām | uparūḍhebhyaḥ |
Genitive | uparūḍhasya | uparūḍhayoḥ | uparūḍhānām |
Locative | uparūḍhe | uparūḍhayoḥ | uparūḍheṣu |