Declension table of ?upalakṣayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalakṣayitavyaḥ | upalakṣayitavyau | upalakṣayitavyāḥ |
Vocative | upalakṣayitavya | upalakṣayitavyau | upalakṣayitavyāḥ |
Accusative | upalakṣayitavyam | upalakṣayitavyau | upalakṣayitavyān |
Instrumental | upalakṣayitavyena | upalakṣayitavyābhyām | upalakṣayitavyaiḥ upalakṣayitavyebhiḥ |
Dative | upalakṣayitavyāya | upalakṣayitavyābhyām | upalakṣayitavyebhyaḥ |
Ablative | upalakṣayitavyāt | upalakṣayitavyābhyām | upalakṣayitavyebhyaḥ |
Genitive | upalakṣayitavyasya | upalakṣayitavyayoḥ | upalakṣayitavyānām |
Locative | upalakṣayitavye | upalakṣayitavyayoḥ | upalakṣayitavyeṣu |