Declension table of ?upāntabhāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upāntabhāgaḥ | upāntabhāgau | upāntabhāgāḥ |
Vocative | upāntabhāga | upāntabhāgau | upāntabhāgāḥ |
Accusative | upāntabhāgam | upāntabhāgau | upāntabhāgān |
Instrumental | upāntabhāgena | upāntabhāgābhyām | upāntabhāgaiḥ upāntabhāgebhiḥ |
Dative | upāntabhāgāya | upāntabhāgābhyām | upāntabhāgebhyaḥ |
Ablative | upāntabhāgāt | upāntabhāgābhyām | upāntabhāgebhyaḥ |
Genitive | upāntabhāgasya | upāntabhāgayoḥ | upāntabhāgānām |
Locative | upāntabhāge | upāntabhāgayoḥ | upāntabhāgeṣu |