Declension table of ?upāntabhāga

Deva

MasculineSingularDualPlural
Nominativeupāntabhāgaḥ upāntabhāgau upāntabhāgāḥ
Vocativeupāntabhāga upāntabhāgau upāntabhāgāḥ
Accusativeupāntabhāgam upāntabhāgau upāntabhāgān
Instrumentalupāntabhāgena upāntabhāgābhyām upāntabhāgaiḥ upāntabhāgebhiḥ
Dativeupāntabhāgāya upāntabhāgābhyām upāntabhāgebhyaḥ
Ablativeupāntabhāgāt upāntabhāgābhyām upāntabhāgebhyaḥ
Genitiveupāntabhāgasya upāntabhāgayoḥ upāntabhāgānām
Locativeupāntabhāge upāntabhāgayoḥ upāntabhāgeṣu

Compound upāntabhāga -

Adverb -upāntabhāgam -upāntabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria