Declension table of ?udvṛtyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udvṛtyaḥ | udvṛtyau | udvṛtyāḥ |
Vocative | udvṛtya | udvṛtyau | udvṛtyāḥ |
Accusative | udvṛtyam | udvṛtyau | udvṛtyān |
Instrumental | udvṛtyena | udvṛtyābhyām | udvṛtyaiḥ udvṛtyebhiḥ |
Dative | udvṛtyāya | udvṛtyābhyām | udvṛtyebhyaḥ |
Ablative | udvṛtyāt | udvṛtyābhyām | udvṛtyebhyaḥ |
Genitive | udvṛtyasya | udvṛtyayoḥ | udvṛtyānām |
Locative | udvṛtye | udvṛtyayoḥ | udvṛtyeṣu |