Declension table of ?udaśvidvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udaśvidvān | udaśvidvantau | udaśvidvantaḥ |
Vocative | udaśvidvan | udaśvidvantau | udaśvidvantaḥ |
Accusative | udaśvidvantam | udaśvidvantau | udaśvidvataḥ |
Instrumental | udaśvidvatā | udaśvidvadbhyām | udaśvidvadbhiḥ |
Dative | udaśvidvate | udaśvidvadbhyām | udaśvidvadbhyaḥ |
Ablative | udaśvidvataḥ | udaśvidvadbhyām | udaśvidvadbhyaḥ |
Genitive | udaśvidvataḥ | udaśvidvatoḥ | udaśvidvatām |
Locative | udaśvidvati | udaśvidvatoḥ | udaśvidvatsu |