Declension table of ?ubhayāvin

Deva

MasculineSingularDualPlural
Nominativeubhayāvī ubhayāvinau ubhayāvinaḥ
Vocativeubhayāvin ubhayāvinau ubhayāvinaḥ
Accusativeubhayāvinam ubhayāvinau ubhayāvinaḥ
Instrumentalubhayāvinā ubhayāvibhyām ubhayāvibhiḥ
Dativeubhayāvine ubhayāvibhyām ubhayāvibhyaḥ
Ablativeubhayāvinaḥ ubhayāvibhyām ubhayāvibhyaḥ
Genitiveubhayāvinaḥ ubhayāvinoḥ ubhayāvinām
Locativeubhayāvini ubhayāvinoḥ ubhayāviṣu

Compound ubhayāvi -

Adverb -ubhayāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria