Declension table of tuṣāgni

Deva

MasculineSingularDualPlural
Nominativetuṣāgniḥ tuṣāgnī tuṣāgnayaḥ
Vocativetuṣāgne tuṣāgnī tuṣāgnayaḥ
Accusativetuṣāgnim tuṣāgnī tuṣāgnīn
Instrumentaltuṣāgninā tuṣāgnibhyām tuṣāgnibhiḥ
Dativetuṣāgnaye tuṣāgnibhyām tuṣāgnibhyaḥ
Ablativetuṣāgneḥ tuṣāgnibhyām tuṣāgnibhyaḥ
Genitivetuṣāgneḥ tuṣāgnyoḥ tuṣāgnīnām
Locativetuṣāgnau tuṣāgnyoḥ tuṣāgniṣu

Compound tuṣāgni -

Adverb -tuṣāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria