Declension table of ?triṣṭuṇmukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | triṣṭuṇmukhaḥ | triṣṭuṇmukhau | triṣṭuṇmukhāḥ |
Vocative | triṣṭuṇmukha | triṣṭuṇmukhau | triṣṭuṇmukhāḥ |
Accusative | triṣṭuṇmukham | triṣṭuṇmukhau | triṣṭuṇmukhān |
Instrumental | triṣṭuṇmukhena | triṣṭuṇmukhābhyām | triṣṭuṇmukhaiḥ triṣṭuṇmukhebhiḥ |
Dative | triṣṭuṇmukhāya | triṣṭuṇmukhābhyām | triṣṭuṇmukhebhyaḥ |
Ablative | triṣṭuṇmukhāt | triṣṭuṇmukhābhyām | triṣṭuṇmukhebhyaḥ |
Genitive | triṣṭuṇmukhasya | triṣṭuṇmukhayoḥ | triṣṭuṇmukhānām |
Locative | triṣṭuṇmukhe | triṣṭuṇmukhayoḥ | triṣṭuṇmukheṣu |