Declension table of ?tiktaphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tiktaphalaḥ | tiktaphalau | tiktaphalāḥ |
Vocative | tiktaphala | tiktaphalau | tiktaphalāḥ |
Accusative | tiktaphalam | tiktaphalau | tiktaphalān |
Instrumental | tiktaphalena | tiktaphalābhyām | tiktaphalaiḥ tiktaphalebhiḥ |
Dative | tiktaphalāya | tiktaphalābhyām | tiktaphalebhyaḥ |
Ablative | tiktaphalāt | tiktaphalābhyām | tiktaphalebhyaḥ |
Genitive | tiktaphalasya | tiktaphalayoḥ | tiktaphalānām |
Locative | tiktaphale | tiktaphalayoḥ | tiktaphaleṣu |