Declension table of ?tīrthīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīrthīkṛtaḥ | tīrthīkṛtau | tīrthīkṛtāḥ |
Vocative | tīrthīkṛta | tīrthīkṛtau | tīrthīkṛtāḥ |
Accusative | tīrthīkṛtam | tīrthīkṛtau | tīrthīkṛtān |
Instrumental | tīrthīkṛtena | tīrthīkṛtābhyām | tīrthīkṛtaiḥ tīrthīkṛtebhiḥ |
Dative | tīrthīkṛtāya | tīrthīkṛtābhyām | tīrthīkṛtebhyaḥ |
Ablative | tīrthīkṛtāt | tīrthīkṛtābhyām | tīrthīkṛtebhyaḥ |
Genitive | tīrthīkṛtasya | tīrthīkṛtayoḥ | tīrthīkṛtānām |
Locative | tīrthīkṛte | tīrthīkṛtayoḥ | tīrthīkṛteṣu |