Declension table of ?tīrthavākaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīrthavākaḥ | tīrthavākau | tīrthavākāḥ |
Vocative | tīrthavāka | tīrthavākau | tīrthavākāḥ |
Accusative | tīrthavākam | tīrthavākau | tīrthavākān |
Instrumental | tīrthavākena | tīrthavākābhyām | tīrthavākaiḥ tīrthavākebhiḥ |
Dative | tīrthavākāya | tīrthavākābhyām | tīrthavākebhyaḥ |
Ablative | tīrthavākāt | tīrthavākābhyām | tīrthavākebhyaḥ |
Genitive | tīrthavākasya | tīrthavākayoḥ | tīrthavākānām |
Locative | tīrthavāke | tīrthavākayoḥ | tīrthavākeṣu |