Declension table of ?tīravilagnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīravilagnaḥ | tīravilagnau | tīravilagnāḥ |
Vocative | tīravilagna | tīravilagnau | tīravilagnāḥ |
Accusative | tīravilagnam | tīravilagnau | tīravilagnān |
Instrumental | tīravilagnena | tīravilagnābhyām | tīravilagnaiḥ tīravilagnebhiḥ |
Dative | tīravilagnāya | tīravilagnābhyām | tīravilagnebhyaḥ |
Ablative | tīravilagnāt | tīravilagnābhyām | tīravilagnebhyaḥ |
Genitive | tīravilagnasya | tīravilagnayoḥ | tīravilagnānām |
Locative | tīravilagne | tīravilagnayoḥ | tīravilagneṣu |