Declension table of ?tigmānīkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tigmānīkaḥ | tigmānīkau | tigmānīkāḥ |
Vocative | tigmānīka | tigmānīkau | tigmānīkāḥ |
Accusative | tigmānīkam | tigmānīkau | tigmānīkān |
Instrumental | tigmānīkena | tigmānīkābhyām | tigmānīkaiḥ tigmānīkebhiḥ |
Dative | tigmānīkāya | tigmānīkābhyām | tigmānīkebhyaḥ |
Ablative | tigmānīkāt | tigmānīkābhyām | tigmānīkebhyaḥ |
Genitive | tigmānīkasya | tigmānīkayoḥ | tigmānīkānām |
Locative | tigmānīke | tigmānīkayoḥ | tigmānīkeṣu |