Declension table of ?tarkulāsakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tarkulāsakaḥ | tarkulāsakau | tarkulāsakāḥ |
Vocative | tarkulāsaka | tarkulāsakau | tarkulāsakāḥ |
Accusative | tarkulāsakam | tarkulāsakau | tarkulāsakān |
Instrumental | tarkulāsakena | tarkulāsakābhyām | tarkulāsakaiḥ tarkulāsakebhiḥ |
Dative | tarkulāsakāya | tarkulāsakābhyām | tarkulāsakebhyaḥ |
Ablative | tarkulāsakāt | tarkulāsakābhyām | tarkulāsakebhyaḥ |
Genitive | tarkulāsakasya | tarkulāsakayoḥ | tarkulāsakānām |
Locative | tarkulāsake | tarkulāsakayoḥ | tarkulāsakeṣu |