Declension table of ?tardāpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tardāpatiḥ | tardāpatī | tardāpatayaḥ |
Vocative | tardāpate | tardāpatī | tardāpatayaḥ |
Accusative | tardāpatim | tardāpatī | tardāpatīn |
Instrumental | tardāpatinā | tardāpatibhyām | tardāpatibhiḥ |
Dative | tardāpataye | tardāpatibhyām | tardāpatibhyaḥ |
Ablative | tardāpateḥ | tardāpatibhyām | tardāpatibhyaḥ |
Genitive | tardāpateḥ | tardāpatyoḥ | tardāpatīnām |
Locative | tardāpatau | tardāpatyoḥ | tardāpatiṣu |