Declension table of ?tardaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tardaḥ | tardau | tardāḥ |
Vocative | tarda | tardau | tardāḥ |
Accusative | tardam | tardau | tardān |
Instrumental | tardena | tardābhyām | tardaiḥ tardebhiḥ |
Dative | tardāya | tardābhyām | tardebhyaḥ |
Ablative | tardāt | tardābhyām | tardebhyaḥ |
Genitive | tardasya | tardayoḥ | tardānām |
Locative | tarde | tardayoḥ | tardeṣu |