Declension table of ?tanūpṛṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tanūpṛṣṭhaḥ | tanūpṛṣṭhau | tanūpṛṣṭhāḥ |
Vocative | tanūpṛṣṭha | tanūpṛṣṭhau | tanūpṛṣṭhāḥ |
Accusative | tanūpṛṣṭham | tanūpṛṣṭhau | tanūpṛṣṭhān |
Instrumental | tanūpṛṣṭhena | tanūpṛṣṭhābhyām | tanūpṛṣṭhaiḥ tanūpṛṣṭhebhiḥ |
Dative | tanūpṛṣṭhāya | tanūpṛṣṭhābhyām | tanūpṛṣṭhebhyaḥ |
Ablative | tanūpṛṣṭhāt | tanūpṛṣṭhābhyām | tanūpṛṣṭhebhyaḥ |
Genitive | tanūpṛṣṭhasya | tanūpṛṣṭhayoḥ | tanūpṛṣṭhānām |
Locative | tanūpṛṣṭhe | tanūpṛṣṭhayoḥ | tanūpṛṣṭheṣu |