Declension table of ?tantīyajñaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tantīyajñaḥ | tantīyajñau | tantīyajñāḥ |
Vocative | tantīyajña | tantīyajñau | tantīyajñāḥ |
Accusative | tantīyajñam | tantīyajñau | tantīyajñān |
Instrumental | tantīyajñena | tantīyajñābhyām | tantīyajñaiḥ tantīyajñebhiḥ |
Dative | tantīyajñāya | tantīyajñābhyām | tantīyajñebhyaḥ |
Ablative | tantīyajñāt | tantīyajñābhyām | tantīyajñebhyaḥ |
Genitive | tantīyajñasya | tantīyajñayoḥ | tantīyajñānām |
Locative | tantīyajñe | tantīyajñayoḥ | tantīyajñeṣu |