Declension table of ?tamataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tamataḥ | tamatau | tamatāḥ |
Vocative | tamata | tamatau | tamatāḥ |
Accusative | tamatam | tamatau | tamatān |
Instrumental | tamatena | tamatābhyām | tamataiḥ tamatebhiḥ |
Dative | tamatāya | tamatābhyām | tamatebhyaḥ |
Ablative | tamatāt | tamatābhyām | tamatebhyaḥ |
Genitive | tamatasya | tamatayoḥ | tamatānām |
Locative | tamate | tamatayoḥ | tamateṣu |