Declension table of ?takrāṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | takrāṭaḥ | takrāṭau | takrāṭāḥ |
Vocative | takrāṭa | takrāṭau | takrāṭāḥ |
Accusative | takrāṭam | takrāṭau | takrāṭān |
Instrumental | takrāṭena | takrāṭābhyām | takrāṭaiḥ takrāṭebhiḥ |
Dative | takrāṭāya | takrāṭābhyām | takrāṭebhyaḥ |
Ablative | takrāṭāt | takrāṭābhyām | takrāṭebhyaḥ |
Genitive | takrāṭasya | takrāṭayoḥ | takrāṭānām |
Locative | takrāṭe | takrāṭayoḥ | takrāṭeṣu |