Declension table of ?tadānīndugdhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadānīndugdhaḥ | tadānīndugdhau | tadānīndugdhāḥ |
Vocative | tadānīndugdha | tadānīndugdhau | tadānīndugdhāḥ |
Accusative | tadānīndugdham | tadānīndugdhau | tadānīndugdhān |
Instrumental | tadānīndugdhena | tadānīndugdhābhyām | tadānīndugdhaiḥ tadānīndugdhebhiḥ |
Dative | tadānīndugdhāya | tadānīndugdhābhyām | tadānīndugdhebhyaḥ |
Ablative | tadānīndugdhāt | tadānīndugdhābhyām | tadānīndugdhebhyaḥ |
Genitive | tadānīndugdhasya | tadānīndugdhayoḥ | tadānīndugdhānām |
Locative | tadānīndugdhe | tadānīndugdhayoḥ | tadānīndugdheṣu |