Declension table of ?tālāṅga

Deva

MasculineSingularDualPlural
Nominativetālāṅgaḥ tālāṅgau tālāṅgāḥ
Vocativetālāṅga tālāṅgau tālāṅgāḥ
Accusativetālāṅgam tālāṅgau tālāṅgān
Instrumentaltālāṅgena tālāṅgābhyām tālāṅgaiḥ tālāṅgebhiḥ
Dativetālāṅgāya tālāṅgābhyām tālāṅgebhyaḥ
Ablativetālāṅgāt tālāṅgābhyām tālāṅgebhyaḥ
Genitivetālāṅgasya tālāṅgayoḥ tālāṅgānām
Locativetālāṅge tālāṅgayoḥ tālāṅgeṣu

Compound tālāṅga -

Adverb -tālāṅgam -tālāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria