Declension table of ?tālāṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tālāṅgaḥ | tālāṅgau | tālāṅgāḥ |
Vocative | tālāṅga | tālāṅgau | tālāṅgāḥ |
Accusative | tālāṅgam | tālāṅgau | tālāṅgān |
Instrumental | tālāṅgena | tālāṅgābhyām | tālāṅgaiḥ tālāṅgebhiḥ |
Dative | tālāṅgāya | tālāṅgābhyām | tālāṅgebhyaḥ |
Ablative | tālāṅgāt | tālāṅgābhyām | tālāṅgebhyaḥ |
Genitive | tālāṅgasya | tālāṅgayoḥ | tālāṅgānām |
Locative | tālāṅge | tālāṅgayoḥ | tālāṅgeṣu |