Declension table of ?taṇḍurīṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | taṇḍurīṇaḥ | taṇḍurīṇau | taṇḍurīṇāḥ |
Vocative | taṇḍurīṇa | taṇḍurīṇau | taṇḍurīṇāḥ |
Accusative | taṇḍurīṇam | taṇḍurīṇau | taṇḍurīṇān |
Instrumental | taṇḍurīṇena | taṇḍurīṇābhyām | taṇḍurīṇaiḥ taṇḍurīṇebhiḥ |
Dative | taṇḍurīṇāya | taṇḍurīṇābhyām | taṇḍurīṇebhyaḥ |
Ablative | taṇḍurīṇāt | taṇḍurīṇābhyām | taṇḍurīṇebhyaḥ |
Genitive | taṇḍurīṇasya | taṇḍurīṇayoḥ | taṇḍurīṇānām |
Locative | taṇḍurīṇe | taṇḍurīṇayoḥ | taṇḍurīṇeṣu |