Declension table of ?tṛṇagrāhin

Deva

MasculineSingularDualPlural
Nominativetṛṇagrāhī tṛṇagrāhiṇau tṛṇagrāhiṇaḥ
Vocativetṛṇagrāhin tṛṇagrāhiṇau tṛṇagrāhiṇaḥ
Accusativetṛṇagrāhiṇam tṛṇagrāhiṇau tṛṇagrāhiṇaḥ
Instrumentaltṛṇagrāhiṇā tṛṇagrāhibhyām tṛṇagrāhibhiḥ
Dativetṛṇagrāhiṇe tṛṇagrāhibhyām tṛṇagrāhibhyaḥ
Ablativetṛṇagrāhiṇaḥ tṛṇagrāhibhyām tṛṇagrāhibhyaḥ
Genitivetṛṇagrāhiṇaḥ tṛṇagrāhiṇoḥ tṛṇagrāhiṇām
Locativetṛṇagrāhiṇi tṛṇagrāhiṇoḥ tṛṇagrāhiṣu

Compound tṛṇagrāhi -

Adverb -tṛṇagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria