Declension table of ?syandanārūḍha

Deva

MasculineSingularDualPlural
Nominativesyandanārūḍhaḥ syandanārūḍhau syandanārūḍhāḥ
Vocativesyandanārūḍha syandanārūḍhau syandanārūḍhāḥ
Accusativesyandanārūḍham syandanārūḍhau syandanārūḍhān
Instrumentalsyandanārūḍhena syandanārūḍhābhyām syandanārūḍhaiḥ syandanārūḍhebhiḥ
Dativesyandanārūḍhāya syandanārūḍhābhyām syandanārūḍhebhyaḥ
Ablativesyandanārūḍhāt syandanārūḍhābhyām syandanārūḍhebhyaḥ
Genitivesyandanārūḍhasya syandanārūḍhayoḥ syandanārūḍhānām
Locativesyandanārūḍhe syandanārūḍhayoḥ syandanārūḍheṣu

Compound syandanārūḍha -

Adverb -syandanārūḍham -syandanārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria