Declension table of ?svopajñadhātupāṭhavivaraṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svopajñadhātupāṭhavivaraṇaḥ | svopajñadhātupāṭhavivaraṇau | svopajñadhātupāṭhavivaraṇāḥ |
Vocative | svopajñadhātupāṭhavivaraṇa | svopajñadhātupāṭhavivaraṇau | svopajñadhātupāṭhavivaraṇāḥ |
Accusative | svopajñadhātupāṭhavivaraṇam | svopajñadhātupāṭhavivaraṇau | svopajñadhātupāṭhavivaraṇān |
Instrumental | svopajñadhātupāṭhavivaraṇena | svopajñadhātupāṭhavivaraṇābhyām | svopajñadhātupāṭhavivaraṇaiḥ svopajñadhātupāṭhavivaraṇebhiḥ |
Dative | svopajñadhātupāṭhavivaraṇāya | svopajñadhātupāṭhavivaraṇābhyām | svopajñadhātupāṭhavivaraṇebhyaḥ |
Ablative | svopajñadhātupāṭhavivaraṇāt | svopajñadhātupāṭhavivaraṇābhyām | svopajñadhātupāṭhavivaraṇebhyaḥ |
Genitive | svopajñadhātupāṭhavivaraṇasya | svopajñadhātupāṭhavivaraṇayoḥ | svopajñadhātupāṭhavivaraṇānām |
Locative | svopajñadhātupāṭhavivaraṇe | svopajñadhātupāṭhavivaraṇayoḥ | svopajñadhātupāṭhavivaraṇeṣu |