Declension table of ?svedajalakaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedajalakaṇaḥ | svedajalakaṇau | svedajalakaṇāḥ |
Vocative | svedajalakaṇa | svedajalakaṇau | svedajalakaṇāḥ |
Accusative | svedajalakaṇam | svedajalakaṇau | svedajalakaṇān |
Instrumental | svedajalakaṇena | svedajalakaṇābhyām | svedajalakaṇaiḥ svedajalakaṇebhiḥ |
Dative | svedajalakaṇāya | svedajalakaṇābhyām | svedajalakaṇebhyaḥ |
Ablative | svedajalakaṇāt | svedajalakaṇābhyām | svedajalakaṇebhyaḥ |
Genitive | svedajalakaṇasya | svedajalakaṇayoḥ | svedajalakaṇānām |
Locative | svedajalakaṇe | svedajalakaṇayoḥ | svedajalakaṇeṣu |