Declension table of ?svayamudghāṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayamudghāṭitaḥ | svayamudghāṭitau | svayamudghāṭitāḥ |
Vocative | svayamudghāṭita | svayamudghāṭitau | svayamudghāṭitāḥ |
Accusative | svayamudghāṭitam | svayamudghāṭitau | svayamudghāṭitān |
Instrumental | svayamudghāṭitena | svayamudghāṭitābhyām | svayamudghāṭitaiḥ svayamudghāṭitebhiḥ |
Dative | svayamudghāṭitāya | svayamudghāṭitābhyām | svayamudghāṭitebhyaḥ |
Ablative | svayamudghāṭitāt | svayamudghāṭitābhyām | svayamudghāṭitebhyaḥ |
Genitive | svayamudghāṭitasya | svayamudghāṭitayoḥ | svayamudghāṭitānām |
Locative | svayamudghāṭite | svayamudghāṭitayoḥ | svayamudghāṭiteṣu |