Declension table of ?svayamānītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayamānītaḥ | svayamānītau | svayamānītāḥ |
Vocative | svayamānīta | svayamānītau | svayamānītāḥ |
Accusative | svayamānītam | svayamānītau | svayamānītān |
Instrumental | svayamānītena | svayamānītābhyām | svayamānītaiḥ svayamānītebhiḥ |
Dative | svayamānītāya | svayamānītābhyām | svayamānītebhyaḥ |
Ablative | svayamānītāt | svayamānītābhyām | svayamānītebhyaḥ |
Genitive | svayamānītasya | svayamānītayoḥ | svayamānītānām |
Locative | svayamānīte | svayamānītayoḥ | svayamānīteṣu |