Declension table of ?svavagrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavagrahaḥ | svavagrahau | svavagrahāḥ |
Vocative | svavagraha | svavagrahau | svavagrahāḥ |
Accusative | svavagraham | svavagrahau | svavagrahān |
Instrumental | svavagraheṇa | svavagrahābhyām | svavagrahaiḥ svavagrahebhiḥ |
Dative | svavagrahāya | svavagrahābhyām | svavagrahebhyaḥ |
Ablative | svavagrahāt | svavagrahābhyām | svavagrahebhyaḥ |
Genitive | svavagrahasya | svavagrahayoḥ | svavagrahāṇām |
Locative | svavagrahe | svavagrahayoḥ | svavagraheṣu |