Declension table of ?svavacchannaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavacchannaḥ | svavacchannau | svavacchannāḥ |
Vocative | svavacchanna | svavacchannau | svavacchannāḥ |
Accusative | svavacchannam | svavacchannau | svavacchannān |
Instrumental | svavacchannena | svavacchannābhyām | svavacchannaiḥ svavacchannebhiḥ |
Dative | svavacchannāya | svavacchannābhyām | svavacchannebhyaḥ |
Ablative | svavacchannāt | svavacchannābhyām | svavacchannebhyaḥ |
Genitive | svavacchannasya | svavacchannayoḥ | svavacchannānām |
Locative | svavacchanne | svavacchannayoḥ | svavacchanneṣu |