Declension table of ?svastivācakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastivācakaḥ | svastivācakau | svastivācakāḥ |
Vocative | svastivācaka | svastivācakau | svastivācakāḥ |
Accusative | svastivācakam | svastivācakau | svastivācakān |
Instrumental | svastivācakena | svastivācakābhyām | svastivācakaiḥ svastivācakebhiḥ |
Dative | svastivācakāya | svastivācakābhyām | svastivācakebhyaḥ |
Ablative | svastivācakāt | svastivācakābhyām | svastivācakebhyaḥ |
Genitive | svastivācakasya | svastivācakayoḥ | svastivācakānām |
Locative | svastivācake | svastivācakayoḥ | svastivācakeṣu |