Declension table of ?svastikāṅka

Deva

MasculineSingularDualPlural
Nominativesvastikāṅkaḥ svastikāṅkau svastikāṅkāḥ
Vocativesvastikāṅka svastikāṅkau svastikāṅkāḥ
Accusativesvastikāṅkam svastikāṅkau svastikāṅkān
Instrumentalsvastikāṅkena svastikāṅkābhyām svastikāṅkaiḥ svastikāṅkebhiḥ
Dativesvastikāṅkāya svastikāṅkābhyām svastikāṅkebhyaḥ
Ablativesvastikāṅkāt svastikāṅkābhyām svastikāṅkebhyaḥ
Genitivesvastikāṅkasya svastikāṅkayoḥ svastikāṅkānām
Locativesvastikāṅke svastikāṅkayoḥ svastikāṅkeṣu

Compound svastikāṅka -

Adverb -svastikāṅkam -svastikāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria