Declension table of ?svastikāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastikāṅkaḥ | svastikāṅkau | svastikāṅkāḥ |
Vocative | svastikāṅka | svastikāṅkau | svastikāṅkāḥ |
Accusative | svastikāṅkam | svastikāṅkau | svastikāṅkān |
Instrumental | svastikāṅkena | svastikāṅkābhyām | svastikāṅkaiḥ svastikāṅkebhiḥ |
Dative | svastikāṅkāya | svastikāṅkābhyām | svastikāṅkebhyaḥ |
Ablative | svastikāṅkāt | svastikāṅkābhyām | svastikāṅkebhyaḥ |
Genitive | svastikāṅkasya | svastikāṅkayoḥ | svastikāṅkānām |
Locative | svastikāṅke | svastikāṅkayoḥ | svastikāṅkeṣu |