Declension table of ?svaryātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaryātaḥ | svaryātau | svaryātāḥ |
Vocative | svaryāta | svaryātau | svaryātāḥ |
Accusative | svaryātam | svaryātau | svaryātān |
Instrumental | svaryātena | svaryātābhyām | svaryātaiḥ svaryātebhiḥ |
Dative | svaryātāya | svaryātābhyām | svaryātebhyaḥ |
Ablative | svaryātāt | svaryātābhyām | svaryātebhyaḥ |
Genitive | svaryātasya | svaryātayoḥ | svaryātānām |
Locative | svaryāte | svaryātayoḥ | svaryāteṣu |