Declension table of ?svarjikṣāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarjikṣāraḥ | svarjikṣārau | svarjikṣārāḥ |
Vocative | svarjikṣāra | svarjikṣārau | svarjikṣārāḥ |
Accusative | svarjikṣāram | svarjikṣārau | svarjikṣārān |
Instrumental | svarjikṣāreṇa | svarjikṣārābhyām | svarjikṣāraiḥ svarjikṣārebhiḥ |
Dative | svarjikṣārāya | svarjikṣārābhyām | svarjikṣārebhyaḥ |
Ablative | svarjikṣārāt | svarjikṣārābhyām | svarjikṣārebhyaḥ |
Genitive | svarjikṣārasya | svarjikṣārayoḥ | svarjikṣārāṇām |
Locative | svarjikṣāre | svarjikṣārayoḥ | svarjikṣāreṣu |