Declension table of ?svarjikṣāra

Deva

MasculineSingularDualPlural
Nominativesvarjikṣāraḥ svarjikṣārau svarjikṣārāḥ
Vocativesvarjikṣāra svarjikṣārau svarjikṣārāḥ
Accusativesvarjikṣāram svarjikṣārau svarjikṣārān
Instrumentalsvarjikṣāreṇa svarjikṣārābhyām svarjikṣāraiḥ svarjikṣārebhiḥ
Dativesvarjikṣārāya svarjikṣārābhyām svarjikṣārebhyaḥ
Ablativesvarjikṣārāt svarjikṣārābhyām svarjikṣārebhyaḥ
Genitivesvarjikṣārasya svarjikṣārayoḥ svarjikṣārāṇām
Locativesvarjikṣāre svarjikṣārayoḥ svarjikṣāreṣu

Compound svarjikṣāra -

Adverb -svarjikṣāram -svarjikṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria