Declension table of ?svaritavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaritavān | svaritavantau | svaritavantaḥ |
Vocative | svaritavan | svaritavantau | svaritavantaḥ |
Accusative | svaritavantam | svaritavantau | svaritavataḥ |
Instrumental | svaritavatā | svaritavadbhyām | svaritavadbhiḥ |
Dative | svaritavate | svaritavadbhyām | svaritavadbhyaḥ |
Ablative | svaritavataḥ | svaritavadbhyām | svaritavadbhyaḥ |
Genitive | svaritavataḥ | svaritavatoḥ | svaritavatām |
Locative | svaritavati | svaritavatoḥ | svaritavatsu |