Declension table of ?svargahvāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svargahvāyaḥ | svargahvāyau | svargahvāyāḥ |
Vocative | svargahvāya | svargahvāyau | svargahvāyāḥ |
Accusative | svargahvāyam | svargahvāyau | svargahvāyān |
Instrumental | svargahvāyeṇa | svargahvāyābhyām | svargahvāyaiḥ svargahvāyebhiḥ |
Dative | svargahvāyāya | svargahvāyābhyām | svargahvāyebhyaḥ |
Ablative | svargahvāyāt | svargahvāyābhyām | svargahvāyebhyaḥ |
Genitive | svargahvāyasya | svargahvāyayoḥ | svargahvāyāṇām |
Locative | svargahvāye | svargahvāyayoḥ | svargahvāyeṣu |