Declension table of ?svargada

Deva

MasculineSingularDualPlural
Nominativesvargadaḥ svargadau svargadāḥ
Vocativesvargada svargadau svargadāḥ
Accusativesvargadam svargadau svargadān
Instrumentalsvargadena svargadābhyām svargadaiḥ svargadebhiḥ
Dativesvargadāya svargadābhyām svargadebhyaḥ
Ablativesvargadāt svargadābhyām svargadebhyaḥ
Genitivesvargadasya svargadayoḥ svargadānām
Locativesvargade svargadayoḥ svargadeṣu

Compound svargada -

Adverb -svargadam -svargadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria