Declension table of ?svargāvāsa

Deva

MasculineSingularDualPlural
Nominativesvargāvāsaḥ svargāvāsau svargāvāsāḥ
Vocativesvargāvāsa svargāvāsau svargāvāsāḥ
Accusativesvargāvāsam svargāvāsau svargāvāsān
Instrumentalsvargāvāsena svargāvāsābhyām svargāvāsaiḥ svargāvāsebhiḥ
Dativesvargāvāsāya svargāvāsābhyām svargāvāsebhyaḥ
Ablativesvargāvāsāt svargāvāsābhyām svargāvāsebhyaḥ
Genitivesvargāvāsasya svargāvāsayoḥ svargāvāsānām
Locativesvargāvāse svargāvāsayoḥ svargāvāseṣu

Compound svargāvāsa -

Adverb -svargāvāsam -svargāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria