Declension table of ?svardevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svardevaḥ | svardevau | svardevāḥ |
Vocative | svardeva | svardevau | svardevāḥ |
Accusative | svardevam | svardevau | svardevān |
Instrumental | svardevena | svardevābhyām | svardevaiḥ svardevebhiḥ |
Dative | svardevāya | svardevābhyām | svardevebhyaḥ |
Ablative | svardevāt | svardevābhyām | svardevebhyaḥ |
Genitive | svardevasya | svardevayoḥ | svardevānām |
Locative | svardeve | svardevayoḥ | svardeveṣu |