Declension table of ?svaratikrama

Deva

MasculineSingularDualPlural
Nominativesvaratikramaḥ svaratikramau svaratikramāḥ
Vocativesvaratikrama svaratikramau svaratikramāḥ
Accusativesvaratikramam svaratikramau svaratikramān
Instrumentalsvaratikrameṇa svaratikramābhyām svaratikramaiḥ svaratikramebhiḥ
Dativesvaratikramāya svaratikramābhyām svaratikramebhyaḥ
Ablativesvaratikramāt svaratikramābhyām svaratikramebhyaḥ
Genitivesvaratikramasya svaratikramayoḥ svaratikramāṇām
Locativesvaratikrame svaratikramayoḥ svaratikrameṣu

Compound svaratikrama -

Adverb -svaratikramam -svaratikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria