Declension table of ?svaratikramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaratikramaḥ | svaratikramau | svaratikramāḥ |
Vocative | svaratikrama | svaratikramau | svaratikramāḥ |
Accusative | svaratikramam | svaratikramau | svaratikramān |
Instrumental | svaratikrameṇa | svaratikramābhyām | svaratikramaiḥ svaratikramebhiḥ |
Dative | svaratikramāya | svaratikramābhyām | svaratikramebhyaḥ |
Ablative | svaratikramāt | svaratikramābhyām | svaratikramebhyaḥ |
Genitive | svaratikramasya | svaratikramayoḥ | svaratikramāṇām |
Locative | svaratikrame | svaratikramayoḥ | svaratikrameṣu |