Declension table of ?svaradhītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaradhītaḥ | svaradhītau | svaradhītāḥ |
Vocative | svaradhīta | svaradhītau | svaradhītāḥ |
Accusative | svaradhītam | svaradhītau | svaradhītān |
Instrumental | svaradhītena | svaradhītābhyām | svaradhītaiḥ svaradhītebhiḥ |
Dative | svaradhītāya | svaradhītābhyām | svaradhītebhyaḥ |
Ablative | svaradhītāt | svaradhītābhyām | svaradhītebhyaḥ |
Genitive | svaradhītasya | svaradhītayoḥ | svaradhītānām |
Locative | svaradhīte | svaradhītayoḥ | svaradhīteṣu |