Declension table of ?svarabhaṅginDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarabhaṅgī | svarabhaṅgiṇau | svarabhaṅgiṇaḥ |
Vocative | svarabhaṅgin | svarabhaṅgiṇau | svarabhaṅgiṇaḥ |
Accusative | svarabhaṅgiṇam | svarabhaṅgiṇau | svarabhaṅgiṇaḥ |
Instrumental | svarabhaṅgiṇā | svarabhaṅgibhyām | svarabhaṅgibhiḥ |
Dative | svarabhaṅgiṇe | svarabhaṅgibhyām | svarabhaṅgibhyaḥ |
Ablative | svarabhaṅgiṇaḥ | svarabhaṅgibhyām | svarabhaṅgibhyaḥ |
Genitive | svarabhaṅgiṇaḥ | svarabhaṅgiṇoḥ | svarabhaṅgiṇām |
Locative | svarabhaṅgiṇi | svarabhaṅgiṇoḥ | svarabhaṅgiṣu |