Declension table of ?svarṇītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇītaḥ | svarṇītau | svarṇītāḥ |
Vocative | svarṇīta | svarṇītau | svarṇītāḥ |
Accusative | svarṇītam | svarṇītau | svarṇītān |
Instrumental | svarṇītena | svarṇītābhyām | svarṇītaiḥ svarṇītebhiḥ |
Dative | svarṇītāya | svarṇītābhyām | svarṇītebhyaḥ |
Ablative | svarṇītāt | svarṇītābhyām | svarṇītebhyaḥ |
Genitive | svarṇītasya | svarṇītayoḥ | svarṇītānām |
Locative | svarṇīte | svarṇītayoḥ | svarṇīteṣu |