Declension table of ?svarṇasūDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇasūḥ | svarṇasuvau | svarṇasuvaḥ |
Vocative | svarṇasūḥ svarṇasu | svarṇasuvau | svarṇasuvaḥ |
Accusative | svarṇasuvam | svarṇasuvau | svarṇasuvaḥ |
Instrumental | svarṇasuvā | svarṇasūbhyām | svarṇasūbhiḥ |
Dative | svarṇasuvai svarṇasuve | svarṇasūbhyām | svarṇasūbhyaḥ |
Ablative | svarṇasuvāḥ svarṇasuvaḥ | svarṇasūbhyām | svarṇasūbhyaḥ |
Genitive | svarṇasuvāḥ svarṇasuvaḥ | svarṇasuvoḥ | svarṇasūnām svarṇasuvām |
Locative | svarṇasuvi svarṇasuvām | svarṇasuvoḥ | svarṇasūṣu |