Declension table of ?svarṇalābha

Deva

MasculineSingularDualPlural
Nominativesvarṇalābhaḥ svarṇalābhau svarṇalābhāḥ
Vocativesvarṇalābha svarṇalābhau svarṇalābhāḥ
Accusativesvarṇalābham svarṇalābhau svarṇalābhān
Instrumentalsvarṇalābhena svarṇalābhābhyām svarṇalābhaiḥ svarṇalābhebhiḥ
Dativesvarṇalābhāya svarṇalābhābhyām svarṇalābhebhyaḥ
Ablativesvarṇalābhāt svarṇalābhābhyām svarṇalābhebhyaḥ
Genitivesvarṇalābhasya svarṇalābhayoḥ svarṇalābhānām
Locativesvarṇalābhe svarṇalābhayoḥ svarṇalābheṣu

Compound svarṇalābha -

Adverb -svarṇalābham -svarṇalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria