Declension table of ?svarṇakaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇakaṇaḥ | svarṇakaṇau | svarṇakaṇāḥ |
Vocative | svarṇakaṇa | svarṇakaṇau | svarṇakaṇāḥ |
Accusative | svarṇakaṇam | svarṇakaṇau | svarṇakaṇān |
Instrumental | svarṇakaṇena | svarṇakaṇābhyām | svarṇakaṇaiḥ svarṇakaṇebhiḥ |
Dative | svarṇakaṇāya | svarṇakaṇābhyām | svarṇakaṇebhyaḥ |
Ablative | svarṇakaṇāt | svarṇakaṇābhyām | svarṇakaṇebhyaḥ |
Genitive | svarṇakaṇasya | svarṇakaṇayoḥ | svarṇakaṇānām |
Locative | svarṇakaṇe | svarṇakaṇayoḥ | svarṇakaṇeṣu |