Declension table of ?svarṇagrīva

Deva

MasculineSingularDualPlural
Nominativesvarṇagrīvaḥ svarṇagrīvau svarṇagrīvāḥ
Vocativesvarṇagrīva svarṇagrīvau svarṇagrīvāḥ
Accusativesvarṇagrīvam svarṇagrīvau svarṇagrīvān
Instrumentalsvarṇagrīveṇa svarṇagrīvābhyām svarṇagrīvaiḥ svarṇagrīvebhiḥ
Dativesvarṇagrīvāya svarṇagrīvābhyām svarṇagrīvebhyaḥ
Ablativesvarṇagrīvāt svarṇagrīvābhyām svarṇagrīvebhyaḥ
Genitivesvarṇagrīvasya svarṇagrīvayoḥ svarṇagrīvāṇām
Locativesvarṇagrīve svarṇagrīvayoḥ svarṇagrīveṣu

Compound svarṇagrīva -

Adverb -svarṇagrīvam -svarṇagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria