Declension table of ?svapradhāna

Deva

MasculineSingularDualPlural
Nominativesvapradhānaḥ svapradhānau svapradhānāḥ
Vocativesvapradhāna svapradhānau svapradhānāḥ
Accusativesvapradhānam svapradhānau svapradhānān
Instrumentalsvapradhānena svapradhānābhyām svapradhānaiḥ svapradhānebhiḥ
Dativesvapradhānāya svapradhānābhyām svapradhānebhyaḥ
Ablativesvapradhānāt svapradhānābhyām svapradhānebhyaḥ
Genitivesvapradhānasya svapradhānayoḥ svapradhānānām
Locativesvapradhāne svapradhānayoḥ svapradhāneṣu

Compound svapradhāna -

Adverb -svapradhānam -svapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria