Declension table of ?svapnavṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapnavṛttaḥ | svapnavṛttau | svapnavṛttāḥ |
Vocative | svapnavṛtta | svapnavṛttau | svapnavṛttāḥ |
Accusative | svapnavṛttam | svapnavṛttau | svapnavṛttān |
Instrumental | svapnavṛttena | svapnavṛttābhyām | svapnavṛttaiḥ svapnavṛttebhiḥ |
Dative | svapnavṛttāya | svapnavṛttābhyām | svapnavṛttebhyaḥ |
Ablative | svapnavṛttāt | svapnavṛttābhyām | svapnavṛttebhyaḥ |
Genitive | svapnavṛttasya | svapnavṛttayoḥ | svapnavṛttānām |
Locative | svapnavṛtte | svapnavṛttayoḥ | svapnavṛtteṣu |